B 31-13 Vajrāvalī

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/13
Title: Vajrāvalī
Dimensions: 33 x 5.5 cm x 141 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 518
Acc No.: NAK 3/360
Remarks:


Reel No. B 31-13 Inventory No. 105141

Title Vajrāvalī

Author Abhayākara Gupta

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 134a, no. 4980

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 33.0 x 5.5 cm

Binding Hole one in the middle left of folio.

Folios 132

Lines per Folio 6

Foliation figures in the middle right-hand margin and letter in the middle left-hand margin of the verso.

Scribe Maṇikarājacandra Vajrācārya

Date of Copying NS 518, See manuscript features

Place of Deposit NAK

Accession No. 3/360

Manuscript Features

Exp. 2 seems written in another hand.

MS on the exp. 77–79, 112v and text is rubbed out and is not clear to read.

Two exposures of fols. 28v–30r, 62v–64r,

Three exposures of fols. 30v–31r

Missing fols. 38v–50r, 96v–103r, 110v–111r,

Available fols. 11,13,12,16,17,18,20,

...But there was no single sovereign ruler in Nepal who seems to have ascended the throne in between NS 516–528. All this time the three sons of Jaya Sthitimalla reigned jointly. ...This fact may lead us to think that Sthitimalla had retired into obscurity to allow his sons to assume the de facto government in his absence...

Excerpts

Beginning

tnakoṣe ca śakaṭanārapyocita iti || 〇 || dvaya⟨ṃ⟩m adhyasya karṣaṇakṛte ++vahārapadārthi | karṣamāyaṇocya vyavahāra ākhyābhyonye yā mayātidīrghaḥ | karṣakṛ⟪‥⟫tattvāt karṣasyāyam itypyātmāditvāṭ ṭhak | purāṇaśabdaś cātreṣyate | erati cāstriyau | syāt kārṣikaḥ purāṇaḥ kārṣāyaṇam ubhayato nuśaśūtvam iti hi vā pālitaḥ | loke tu tanmū(lagātraśapaṇa)samudāye purāṇakārṣāṣaṇayor upacāreṇa prayogaḥ | śāstrīyo hi rajatamāṣako dvikriṣṭalaḥ | (exp. 2:1–4 )

End

savistaran tu (yānā) vajraprabhedānāṃ lakṣaṇādikam āmnāyamañjaryām abhihitam iti vajra vajrayāno lakṣaṇādividhiḥ || 〇 ||

iti paramamunīnāṃ vag udanvantyagādhe

śrutimadhinapariyuḥ kepi plavan†nosakṛpam†

atimahimnā†mmobhirantanti† madhye

mṛtami idam upanītaṃ prītaye te bhajantī ||

sukṛtam [u]ditam (uccair jyo)tir anta[r] jvalad yat

(pra)sṛtam iha mahimnā mākarasyo sutābhyā

vilasatu mama vajra⟨ṃ⟩preyasī sargadhāmni

trijagad abhaya[bhartur ma]ṇḍale viśvamūrttaḥ(!) || || (fol. 115r4–115v2)

Colophon

mahopaṇḍitābhayākaraguptaracitā vajrāvalī nāma maṇḍalopai(!)kā samāptā || ||

ye dharmā hetuprabhavā

hetus teṣāṃ tathāgato hyavadat

teṣāñ ca yo niro|| ||dhaḥ

evaṃ vādī mahāśramaṇaḥ || 11‥||

samvat 518 bhāddava paºº kṛṣṇa navī | lekhita vajrācārya śrīmaṇikarājacandrasya svahastena likhitaṃ ||

bhagna pṛṣṭa kaṭī grīvā...

kṣantum arhaśi vidvāṃśo(!) likhitaṃ mandabuddhinā ||

na cāha śāstrakarttā ca, na ca śabdārthacintakaḥ |

yādṛśasthitamādarśe...

bhīmasyāpi bhaved bhaṅgo...

yathā dṛṣṭaṃ tathā likhitaṃ ...||

udakā ‥ caurebhyo mūsikasyan tathaiva ca

rakṣitavyaṃ prayatneṇa(!) mayā kaṣṭena likhitam || (fol. 115v2–6)

Microfilm Details

Reel No. B 31/13

Date of Filming 19-10-1970

Exposures 91

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 05-02-2009

Bibliography