B 31-13 Vajrāvalī
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/13
Title: Vajrāvalī
Dimensions: 33 x 5.5 cm x 141 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari; none
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 518
Acc No.: NAK 3/360
Remarks:
Reel No. B 31-13 Inventory No. 105141
Title Vajrāvalī
Author Abhayākara Gupta
Subject Bauddha Tantra
Language Sanskrit
Reference SSP, p. 134a, no. 4980
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 33.0 x 5.5 cm
Binding Hole one in the middle left of folio.
Folios 132
Lines per Folio 6
Foliation figures in the middle right-hand margin and letter in the middle left-hand margin of the verso.
Scribe Maṇikarājacandra Vajrācārya
Date of Copying NS 518, See manuscript features
Place of Deposit NAK
Accession No. 3/360
Manuscript Features
Exp. 2 seems written in another hand.
MS on the exp. 77–79, 112v and text is rubbed out and is not clear to read.
Two exposures of fols. 28v–30r, 62v–64r,
Three exposures of fols. 30v–31r
Missing fols. 38v–50r, 96v–103r, 110v–111r,
Available fols. 11,13,12,16,17,18,20,
...But there was no single sovereign ruler in Nepal who seems to have ascended the throne in between NS 516–528. All this time the three sons of Jaya Sthitimalla reigned jointly. ...This fact may lead us to think that Sthitimalla had retired into obscurity to allow his sons to assume the de facto government in his absence...
Excerpts
Beginning
tnakoṣe ca śakaṭanārapyocita iti || 〇 || dvaya⟨ṃ⟩m adhyasya karṣaṇakṛte ++vahārapadārthi | karṣamāyaṇocya vyavahāra ākhyābhyonye yā mayātidīrghaḥ | karṣakṛ⟪‥⟫tattvāt karṣasyāyam itypyātmāditvāṭ ṭhak | purāṇaśabdaś cātreṣyate | erati cāstriyau | syāt kārṣikaḥ purāṇaḥ kārṣāyaṇam ubhayato nuśaśūtvam iti hi vā pālitaḥ | loke tu tanmū(lagātraśapaṇa)samudāye purāṇakārṣāṣaṇayor upacāreṇa prayogaḥ | śāstrīyo hi rajatamāṣako dvikriṣṭalaḥ | (exp. 2:1–4 )
End
savistaran tu (yānā) vajraprabhedānāṃ lakṣaṇādikam āmnāyamañjaryām abhihitam iti vajra vajrayāno lakṣaṇādividhiḥ || 〇 ||
iti paramamunīnāṃ vag udanvantyagādhe
śrutimadhinapariyuḥ kepi plavan†nosakṛpam†
atimahimnā†mmobhirantanti† madhye
mṛtami idam upanītaṃ prītaye te bhajantī ||
sukṛtam [u]ditam (uccair jyo)tir anta[r] jvalad yat
(pra)sṛtam iha mahimnā mākarasyo sutābhyā
vilasatu mama vajra⟨ṃ⟩preyasī sargadhāmni
trijagad abhaya[bhartur ma]ṇḍale viśvamūrttaḥ(!) || || (fol. 115r4–115v2)
Colophon
mahopaṇḍitābhayākaraguptaracitā vajrāvalī nāma maṇḍalopai(!)kā samāptā || ||
ye dharmā hetuprabhavā
hetus teṣāṃ tathāgato hyavadat
teṣāñ ca yo niro|| ||dhaḥ
evaṃ vādī mahāśramaṇaḥ || 11‥||
samvat 518 bhāddava paºº kṛṣṇa navī | lekhita vajrācārya śrīmaṇikarājacandrasya svahastena likhitaṃ ||
bhagna pṛṣṭa kaṭī grīvā...
kṣantum arhaśi vidvāṃśo(!) likhitaṃ mandabuddhinā ||
na cāha śāstrakarttā ca, na ca śabdārthacintakaḥ |
yādṛśasthitamādarśe...
bhīmasyāpi bhaved bhaṅgo...
yathā dṛṣṭaṃ tathā likhitaṃ ...||
udakā ‥ caurebhyo mūsikasyan tathaiva ca
rakṣitavyaṃ prayatneṇa(!) mayā kaṣṭena likhitam || (fol. 115v2–6)
Microfilm Details
Reel No. B 31/13
Date of Filming 19-10-1970
Exposures 91
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 05-02-2009
Bibliography